Header Ads

shri parshuram ashtakam

आप सभी के लिए पेश है श्री परशुराम अष्टकम हिंदी में और साथ ही आप श्री परशुराम अष्टकम PDF को डाउनलोड भी कर सकते है।


श्री परशुराम अष्टकम

॥ श्रीपरशुरामाष्टकम् ॥

विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो ।
द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥

क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो ।
फुल्लरक्ताब्ज नेत्रं सदा भास्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ २॥

तेजसं शुभ्रदेहं विशालौ करौ, श्वेतयज्ञोपवीतं सदाधारकम् ।
दिव्यभाले त्रिपुण्ड्रं जटाजूवरं , रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥

भक्तपालं कृपालं कृपासागरं, रौद्ररूपं करालं सुरैः वन्दितैः ।
जन्मतो ब्रह्मचारी व्रतीधारकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥

ज्ञानविज्ञानशक्तिश्च भण्डारकः, वेदयुद्धेषु विद्यासु पारङ्गतः ।
वासमाहेन्द्रशैले शिवाराधकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥

ज्ञानदाता विधाता सदा भूतले, पापसन्तापकष्टादि संहारकः ।
दिव्यभव्यात्मकं पूर्णं योगीश्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥

आर्तदुःखादिकानां सदारक्षकः, भीतदैत्यादिकानां सदा नाशकः ।
त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥

शीलकारुण्यरूपं दयासागरं, भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।
विश्वमायापरं भक्तसंरक्षकं, रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥

भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।
तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥

॥ इति आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम् श्रीपरशुरामाष्टकं सम्पूर्णम् ॥

shri parshuram ashtakam lyrics in hindi

श्री परशुराम अष्टकम PDF

श्री परशुराम अष्टकम PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here To Download


Read

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

श्री शिवरामाष्टक स्तोत्रम्

श्री शिव रुद्राष्टकम

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

श्री सूर्य मंडल अष्टक स्तोत्रम्

हनुमत् मंगलाष्टक

श्री महालक्ष्मी अष्टक

Post a Comment

Previous Post Next Post