Header Ads

divya parshuram ashtakam

आप सभी पाठको के लिए पेश है श्रीमद् दिव्य परशुराम अष्टक स्तोत्र हिंदी में और साथ ही आप श्रीमद् दिव्य परशुराम अष्टक स्तोत्र PDF को डाउनलोड भी कर सकते है।



श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं,
नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥

अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं,
वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥

रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं,
विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥

बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं,
सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥

जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं,
निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥

निर्जरं गरुडध्वजं धरणीश्वरं परमोददं,
सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।
भूमतापसवेषधारिणमद्रिशञ्च महामहं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥

सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं,
सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥

दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-,
वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।
बाहुलेयकुगर्वहारकमाश्रितावळितारकं,
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥

पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः,
पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद् दिव्य परशुराम अष्टक स्तोत्र सम्पूर्णम् ॥

divya parshuram ashtakam stotram lyrics in hindi

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र PDF

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here to Download


Read

श्री परशुराम अष्टकम

श्री शिव रुद्राष्टकम

श्री शिवरामाष्टक स्तोत्रम्

Post a Comment

Previous Post Next Post