Header Ads

hanuman mangalashtakam

आप सभी पाठको के लिए पेश है हनुमत् मंगलाष्टक हिंदी में और साथ ही आप हनुमत् मंगलाष्टक PDF को डाउनलोड भी कर सकते है।


हनुमत् मंगलाष्टक प्रसन्नाञ्जनेय मंगलाष्टक

भास्वद्वानररूपाय वायुपुत्राय धीमते ।
अञ्जनीगर्भजाताय आञ्जनेयाय मङ्गलम् ॥ १॥

सूर्यशिष्याय शूराय सूर्यकोटिप्रकाशिने ।
सुरेन्द्रादिभिर्वन्द्याय आञ्जनेयाय मङ्गलम् ॥ २॥

रामसुग्रीवसन्धात्रे रामायार्पितचेतसे ।
रामनामैक निष्ठाय राममित्राय मङ्गलम् ॥ ३॥

मनोजवेन गन्त्रे च समुद्रोल्लङ्घनाय च ।
मैनाकार्चितपादाय रामदूताय मङ्गलम् ॥ ४॥

निर्जित सुरसायास्मै संहृतसिंहिकासवे ।
लङ्किणीगर्वभङ्गाय रामदूताय मङ्गलम् ॥ ५॥

हृतलङ्केशगर्वाय लङ्कादहनकारिणे ।
सीताशोकविनाशाय रामदूताय मङ्गलम् ॥ ६॥

भीभत्सरणरङ्गाय दुष्टदैत्य विनाशिने ।
रामलक्ष्मणवाहाय रामभृत्याय मङ्गलम् ॥ ७॥

धृतसञ्जीवहस्ताय कृतलक्ष्मणजीविने ।
भृतलङ्कासुरार्ताय रामभटाय मङ्गलम् ॥ ८॥

जानकीरामसन्धात्रे जानकीह्लादकारिणे ।
हृत्प्रतिष्ठितरामाय रामदासाय मङ्गलम् ॥ ९॥

रम्ये धर्मपुरीक्षेत्रे नृसिंहस्य च मन्दिरे ।
विलसद् रामनिष्ठाय वायुपुत्राय मङ्गलम् ॥ १०॥

गायन्तं राम रामेति भक्तं तं रक्षकाय च ।
श्री प्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ ११॥

विश्वलोकसुरक्षाय विश्वनाथनुताय च ।
श्रीप्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ १२॥

॥ इति श्रीकोरिडे विश्वनाथशर्मणाविरचितं श्रीमद्धर्मपुरी प्रसन्नाञ्जनेय मङ्गलाष्टकं सम्पूर्णम् ॥

hanuman mangalashtakam lyrics in hindi

हनुमत् मंगलाष्टक प्रसन्नाञ्जनेय मंगलाष्टक PDF

हनुमत् मंगलाष्टक PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here to Download


Read

श्री शिवरामाष्टक स्तोत्रम्

श्री शिव रुद्राष्टकम

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

श्री सूर्य मंडल अष्टक स्तोत्रम्

Post a Comment

Previous Post Next Post