Header Ads

sri venkateswara ashtakam

आप सभी के लिए पेश है श्री वेंकटेश अष्टकम हिंदी में और साथ ही आप श्री वेंकटेश अष्टकम PDF को डाउनलोड भी कर सकते है।


श्री वेंकटेश अष्टकम

॥ श्रीवेङ्कटेशाष्टकम् ॥

श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना ।
सर्वाघपुञ्जहरणायच धूमकेतुः पायादनन्यशरणं स्वयमेव लोकम् ॥ १॥

शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज आभूमिनाकमभितःसकलान्पुनानः ।
मत्कर्णयुग्मविवरेपरिगम्य सम्यक् कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २॥

वैकुण्ठराजसकलोऽपि धनेशवर्गो नीतोऽपमानसरणिंत्वयि विश्वसित्रा ।
तस्मादयंन समयः परिहासवाचाम् इष्टंप्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३॥

श्रीमन्नारास्तुकतिचिद्धनिकांश्च केचित् क्षोणीपतीन्कतिचिदत्रच राजलोकान् ।
आराधयन्तुमलशून्यमहं भवन्तं कल्याणलाभजननायसमर्थमेकम् ॥ ४॥

लक्ष्मीपतित्वमखिलेशतव प्रसिद्धमत्र प्रसिद्धमवनौमदकिञ्चनत्वम् ।
तस्योपयोगकरणायमया त्वया च कार्यः समागमैदं मनसि स्थितं मे ॥ ५॥

शेषाद्रिनाथभवताऽयमहं सनाथः सत्यंवदामि भगवंस्त्वमनाथ एव ।
तस्मात्कुरुष्वमदभीप्सित कृत्यजालम्- एवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६॥

क्रुद्धोयदा भवसि तत्क्षणमेव भूपो रङ्कायतेत्वमसि चेत्खलु तोषयुक्तः ।
भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क इच्छाम्यतस्तवदयाजलवृष्टिपातम् ॥ ७॥

अङ्गीकृतंसुविरुदं भगवंस्त्वयेति मद्भक्तपोषणमहंसततं करोमि ।
आविष्कुरुस्वमयि सत्सततं प्रदीने चिन्ताप्रहारमयमेवहियोग्यकालः ॥ ८॥

सर्वासुजातिषु मयातु समत्वमेव निश्चीयतेतव विभो करुणाप्रवाहात् ।
प्रह्लादपाण्डुसुतबल्लव गृघ्रकादौ नीचोन भाति मम कोऽप्यत एव हेतोः ॥ ९॥

सम्भावितास्तुपरिभूतिमथ प्रयान्ति धूर्ताजपं हि कपटैकपरा जगत्याम् ।
प्राप्तेतु वेङ्कटविभो परिणामकाले स्याद्वैपरीत्यमिवकौरवपाण्डवानाम् ॥ १०॥

श्रीवेङ्कटेशतव पादसरोजयुग्मे संसारदुःखशमनाय समर्पयामि ।
भास्वत्सदष्टकमिदं रचितं प्रभाकरोऽहमनिशंविनयेन युक्तः ॥ ११॥

श्रीशालिवाहनशकेशरकाष्टभूमि सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।
श्रीकेशवात्मजैदं व्यतनोत्समल्पं स्तोत्रम्प्रभाकर इति प्रथिताभिधाना ॥ १२॥

॥ इतिगार्ग्यकुलोत्पन्न यशोदागर्भज-केशवात्मज-प्रभाकर-कृतिषु श्रीवेङ्कटेशाष्टकं स्तोत्रं समाप्तम् ॥

sri venkateswara ashtakam lyrics in hindi

श्री वेंकटेश अष्टकम PDF

श्री वेंकटेश अष्टकम PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here To Download

Read

श्री शिवरामाष्टक स्तोत्रम्

श्री शिव रुद्राष्टकम

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

श्री सूर्य मंडल अष्टक स्तोत्रम्

हनुमत् मंगलाष्टक

श्री महालक्ष्मी अष्टक

Post a Comment

Previous Post Next Post