Header Ads

shri ganga ashtakam

आप सभी के लिए पेश है श्री गंगा अष्टकम हिंदी में और साथ ही आप श्री गंगा अष्टकम PDF को डाउनलोड भी कर सकते है।


श्री गंगा अष्टकम

भगवति तव तीरे नीरमात्राशनोऽहम्वि
गतविषयतृष्णः कृष्णमाराधयामि ।
सकल कलुषभंगे स्वर्गसोपानसंगे
तरलतरतरंगे देवि गंगे प्रसीद ॥ 1 ॥

भगवति भवलीला मौलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशंति ।
अमरनगरनारी चामर ग्राहिणीनां
विगत कलिकलंकातंकमंके लुठंति ॥ 2 ॥

ब्रह्मांडं खंडयंती हरशिरसि जटावल्लिमुल्लासयंती
स्वर्लोकादापतंती कनकगिरिगुहागंडशैलात् स्खलंती ।
क्षोणीपृष्ठे लुठंती दुरितचयचमूर्निर्भरं भर्त्सयंती
पाथोधिं पूरयंती सुरनगरसरित्पावनी नः पुनातु ॥ 3 ॥

मज्जन्मातंग कुंभच्युत मदमदिरामोदमत्तालिजालं
स्नानैः सिद्धांगनानां कुचयुग विलसत्कुंकुमासंगपिंगम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं
पायान्नो गांगमंभः करिकलभ कराक्रांत रंगस्तरंगम् ॥ 4 ॥

आदावादि पितामहस्य नियम व्यापार पात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शंभुजटाविभूषण मणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ 5 ॥

शैलेंद्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी समुत्सारिणी ।
शेषांगैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रांतविहारिणी विजयते गंगा मनोहारिणी ॥ 6 ॥

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुरवासं वितरसि ।
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
तदा मातः शांतक्रतवपदलाभोऽप्यतिलघुः ॥ 7 ॥

गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे ।
प्रायश्चितं यदि स्यात्तव जलकणिका ब्रह्महत्यादि पापे
कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ॥ 8 ॥

मातर्जाह्नवी शंभुसंगमिलिते मौलौ निधायांजलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् ।
सानंदं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ 9 ॥

गंगाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 10 ॥

shri ganga ashtakam lyrics in hindi

श्री गंगा अष्टकम PDF

श्री गंगा अष्टकम PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here To Download

Read

श्री शिवरामाष्टक स्तोत्रम्

श्री शिव रुद्राष्टकम

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

श्री सूर्य मंडल अष्टक स्तोत्रम्

हनुमत् मंगलाष्टक

Post a Comment

Previous Post Next Post