Header Ads

108 names of kubera

आप के लिए पेश है श्री कुबेर अष्टोत्तर शतनामावलि और साथ ही आप श्री कुबेर अष्टोत्तर शतनामावलि PDF को डाउनलोड भी कर सकते है।


श्री कुबेर अष्टोत्तर शतनामावलि

1. ओं नलकूबरनाथाय नमः ।

2. ओं मणिग्रीवपित्रे नमः ।

3. ओं गूढमन्त्राय नमः ।

4. ओं वैश्रवणाय नमः ।

5. ओं वित्तेश्वराय नमः ।

6. ओं नाथाय नमः ।

7. ओं लक्ष्मिसाम्राज्यदायकाय नमः ।

8. ओं इलाविडापुत्राय नमः ।

9. ओं कोशाधीशाय नमः ।

10. ओं कुलाधीशाय नमः ।

11. ओं उद्यानविहाराय नमः ।

12. ओं विहारसुकुतूहलाय नमः ।

13. ओं महोत्साहाय नमः ।

14. ओं महाप्राज्ञाय नमः ।

15. ओं सदापुष्पकवाहनाय नमः ।

16. ओं सार्वभौमाय नमः ।

17. ओं अङ्गनाथाय नमः ।

18. ओं कुबेराय नमः ।

19. ओं धनदाय नमः ।

20. ओं श्रीमते नमः ।

21. ओं यक्षेशाय नमः ।

22. ओं गुह्यकेश्वराय नमः ।

23. ओं निधीशाय नमः ।

24. ओं शङ्करसखाय नमः ।

25. ओं महालक्ष्मीनिवासभुवे नमः ।

26. ओं महापद्मनिधीशाय नमः ।

27. ओं धनाध्यक्षाय नमः ।

28. ओं अष्टलक्ष्म्याश्रितालयाय नमः ।

29. ओं मनुष्यधर्मिणे नमः ।

30. ओं सत्कृताय नमः ।

31. ओं राज्यदाय नमः ।

32. ओं रावणाग्रजाय नमः ।

33. ओं चित्रचैत्ररथाय नमः ।

34. ओं निरुपाधिकवासभुवे नमः ।

35. ओं शान्ताय नमः ।

36. ओं सर्वगुणोपेताय नमः ।

37. ओं सर्वज्ञाय नमः ।

38. ओं सर्वसम्मताय नमः ।

39. ओं सर्वाणिकरुणापात्राय नमः ।

40. ओं सदानन्दकृपालयाय नमः ।

41. ओं नीलनिध्यधिपाय नमः ।

42. ओं महते नमः ।

43. ओं खर्वनिध्यधिपाय नमः ।

44. ओं पूज्याय नमः ।

45. ओं कुन्दाख्यनिधिनाथाय नमः ।

46. ओं सोमाय नमः ।

47. ओं सौम्यादिकेश्वराय नमः ।

48. ओं पुण्यात्मने नमः ।

49. ओं पुरुहूत श्रियै नमः ।

50. ओं सर्वपुण्यजनेश्वराय नमः ।

51. ओं नित्यकीर्तये नमः ।

52. ओं निधिवेत्रे नमः ।

53. ओं लङ्काप्राक्धननायकाय नमः ।

54. ओं यक्षिणीवृताय नमः ।

55. ओं यक्षाय नमः ।

56. ओं परमशान्तात्मने नमः ।

57. ओं यक्षराजाय नमः ।

58. ओं यक्षिणी हृदयाय नमः ।

59. ओं किन्नरेश्वराय नमः ।

60. ओं किम्पुरुषनाथाय नमः ।

61. ओं पूर्णाय नमः ।

62. ओं पद्मनिधीश्वराय नमः ।

63. ओं कोशलक्ष्मी समाश्रिताय नमः ।

64. ओं धनलक्ष्मी नित्यनिवासाय नमः ।

65. ओं धान्यलक्ष्मी निवासभुवे नमः ।

66. ओं अष्टलक्ष्मी सदावासाय नमः ।

67. ओं गजलक्ष्मी स्थिरालयाय नमः ।

68. ओं राज्यलक्ष्मी जन्मगेहाय नमः ।

69. ओं धैर्यलक्ष्मी कृपाश्रयाय नमः ।

70. ओं अखण्डैश्वर्य सम्युक्ताय नमः ।

71. ओं नित्यानन्दाय नमः ।

72. ओं सागराश्रयाय नमः ।

73. ओं नित्यतृप्ताय नमः ।

74. ओं निधिधात्रे नमः ।

75. ओं निराश्रयाय नमः ।

76. ओं चित्रलेखामनःप्रियाय नमः ।

77. ओं एकपिञ्छाय नमः ।

78. ओं अलकाधीशाय नमः ।

79. ओं पौलस्त्याय नमः ।

80. ओं नरवाहनाय नमः ।

81. ओं कैलासशैलनिलयाय नमः ।

82. ओं शङ्खाख्यनिधिनाथाय नमः ।

83. ओं मकराख्यनिधिप्रियाय नमः ।

84. ओं सुकच्छपनिधीशाय नमः ।

85. ओं मुकुन्दनिधिनायकाय नमः ।

86. ओं खड्गायुधाय नमः ।

87. ओं वशिने नमः ।

88. ओं ईशानदक्षपार्श्वस्थाय नमः ।

89. ओं वायुवामसमाश्रयाय नमः ।

90. ओं धर्ममार्गैकनिरताय नमः ।

91. ओं धर्मसम्मुखसंस्थिताय नमः ।

92. ओं निरुपद्रवाय नमः ।

93. ओं नित्यकामाय नमः ।

94. ओं निराकाङ्क्षाय नमः ।

95. ओं अश्वारूढाय नमः ।

96. ओं विश्ववन्द्याय नमः ।

97. ओं विशेषज्ञाय नमः ।

98. ओं विशारदाय नमः ।

99. ओं गन्धर्वकुलसंसेव्याय नमः ।

100. ओं सौगन्धिककुसुमप्रियाय नमः ।

101. ओं स्वर्णनगरीवासाय नमः ।

102. ओं निधिपीठसमाश्रयाय नमः ।

103. ओं महामेरूत्तरस्थायिने नमः ।

104. ओं महर्षिगणसंस्तुताय नमः ।

105. ओं तुष्टाय नमः ।

106. ओं शूर्पणखा ज्येष्ठाय नमः ।

107. ओं शिवपूजारताय नमः ।

108. ओं अनघाय नमः ।

sri kubera ashtottara shatanamavali

श्री कुबेर अष्टोत्तर शतनामावलि

श्री कुबेर अष्टोत्तर शतनामावलि PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here To Download

Read

विष्णु जी के १०८ नाम

लक्ष्मी जी के १०८ नाम

दुर्गा जी के १०८ नाम

श्री कृष्णा के १०८ नाम

श्री राम के १०८ नाम

माँ सरस्वती के १०८ नाम

माँ सीता के १०८ नाम

गणेश जी के १०८ नाम

हनुमान जी के १०८ नाम

Post a Comment

Previous Post Next Post