Header Ads

108 names of ayyappa

आप के लिए पेश है श्री अय्यप्पा अष्टोत्तर शतनामावलि और साथ ही आप श्री अय्यप्पा अष्टोत्तर शतनामावलि PDF को डाउनलोड भी कर सकते है।


श्री अय्यप्पा अष्टोत्तर शतनामावलि

1. ओं जगदीश्वराय नमः ।

2. ओं लोकाध्यक्षाय नमः ।

3. ओं अग्रण्ये नमः ।

4. ओं श्रीमते नमः ।

5. ओं नागहाराय नमः ।

6. ओं नागकेशाय नमः ।

7. ओं व्योमकेशाय नमः ।

8. ओं सनातनाय नमः ।

9. ओं सगुणाय नमः ।

10. ओं निर्गुणाय नमः ।

11. ओं विद्यावृक्षाय नमः ।

12. ओं विभूतिदाय नमः ।

13. ओं संसारतापविच्छेत्त्रे नमः ।

14. ओं पशुलोकभयङ्कराय नमः ।

15. ओं रोगहन्त्रे नमः ।

16. ओं प्राणदात्रे नमः ।

17. ओं परगर्वविभञ्जनाय नमः ।

18. ओं सर्वशास्त्रार्थतत्वज्ञाय नमः ।

19. ओं नीतिमते नमः ।

20. ओं पापभञ्जनाय नमः ।

21. ओं पुष्कलापूर्णसम्युक्ताय नमः ।

22. ओं परमात्माय नमः ।

23. ओं सताङ्गतये नमः ।

24. ओं अनन्तादित्यसङ्काशाय नमः ।

25. ओं सुब्रह्मण्यानुजाय नमः ।

26. ओं बलिने नमः ।

27. ओं भक्तानुकम्पिने नमः ।

28. ओं मायादेवीसुताय नमः ।

29. ओं मान्याय नमः ।

30. ओं महानीताय नमः ।

31. ओं महागुणाय नमः ।

32. ओं महाशैवाय नमः ।

33. ओं लोकहर्त्रे नमः ।

34. ओं परात्पराय नमः ।

35. ओं त्रिलोकरक्षकाय नमः ।

36. ओं धन्विने नमः ।

37. ओं तपस्विने नमः ।

38. ओं भूतसैनिकाय नमः ।

39. ओं मन्त्रवेदिने नमः ।

40. ओं महावेदिने नमः ।

41. ओं मारुताय नमः ।

42. ओं नित्याय नमः ।

43. ओं नित्यतृप्ताय नमः ।

44. ओं निराश्रयाय नमः ।

45. ओं लोकाश्रयाय नमः ।

46. ओं गणाधीशाय नमः ।

47. ओं चतुष्षष्टिकलामयाय नमः ।

48. ओं ऋग्यजुःसामरूपिणे नमः ।

49. ओं मल्लकासुरभञ्जनाय नमः ।

50. ओं त्रिमूर्तये नमः ।

51. ओं दैत्यमथनाय नमः ।

52. ओं प्रकृतये नमः ।

53. ओं महायोगिने नमः ।

54. ओं महामायिने नमः ।

55. ओं महाज्ञानिने नमः ।

56. ओं महास्थिराय नमः ।

57. ओं देवशास्त्रे नमः ।

58. ओं भूतशास्त्रे नमः ।

59. ओं भीमहासपराक्रमाय नमः ।

60. ओं कामदाय नमः ।

61. ओं कमलेक्षणाय नमः ।

62. ओं देवेशाय नमः ।

63. ओं भगवते नमः ।

64. ओं भक्तवत्सलाय नमः ।

65. ओं महाशास्त्रे नमः ।

66. ओं महादेवाय नमः ।

67. ओं महादेवसुताय नमः ।

68. ओं अव्ययाय नमः ।

69. ओं लोककर्त्रे नमः ।

70. ओं लोकभर्त्रे नमः ।

71. ओं अप्रमेयपराक्रमाय नमः ।

72. ओं सिंहारूढाय नमः ।

73. ओं गजारूढाय नमः ।

74. ओं हयारूढाय नमः ।

75. ओं महेश्वराय नमः ।

76. ओं नानाशस्त्रधराय नमः ।

77. ओं अनर्घाय नमः ।

78. ओं नानाविद्याविशारदाय नमः ।

79. ओं नानारूपधराय नमः ।

80. ओं वीराय नमः ।

81. ओं नानाप्राणिनिषेविताय नमः ।

82. ओं भूतेशाय नमः ।

83. ओं भूतिदाय नमः ।

84. ओं पुरुषोत्तमाय नमः ।

85. ओं कालज्ञानिने नमः ।

86. ओं महाज्ञानिने नमः ।

87. ओं महारुद्राय नमः ।

88. ओं वैष्णवाय नमः ।

89. ओं विष्णुपूजकाय नमः ।

90. ओं विघ्नेशाय नमः ।

91. ओं वीरभद्रेशाय नमः ।

92. ओं भैरवाय नमः ।

93. ओं षण्मुखध्रुवाय नमः ।

94. ओं मेरुशृङ्गसमासीनाय नमः ।

95. ओं मुनिसङ्घनिषेविताय नमः ।

96. ओं देवाय नमः ।

97. ओं भद्राय नमः ।

98. ओं जगन्नाथाय नमः ।

99. ओं गणनाथाय नमः ।

100. ओं गणेश्वराय नमः ।

101. ओं भृत्याय नमः ।

102. ओं भुजङ्गाभरणोत्तमाय नमः ।

103. ओं इक्षुधन्विने नमः ।

104. ओं पुष्पबाणाय नमः ।

105. ओं महारूपाय नमः ।

106. ओं महाप्रभवे नमः ।

107. ओं कल्पवृक्षाय नमः ।

108. ओं महावृक्षाय नमः ।

sri ayyappa ashtottara shatanamavali

श्री अय्यप्पा अष्टोत्तर शतनामावलि PDF

श्री अय्यप्पा अष्टोत्तर शतनामावलि PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here To Download

Read

विष्णु जी के १०८ नाम

लक्ष्मी जी के १०८ नाम

दुर्गा जी के १०८ नाम

श्री कृष्णा के १०८ नाम

श्री राम के १०८ नाम

माँ सरस्वती के १०८ नाम

माँ सीता के १०८ नाम

गणेश जी के १०८ नाम

हनुमान जी के १०८ नाम

Post a Comment

Previous Post Next Post