Header Ads

lakshmi 108 names

आप के लिए पेश है श्री लक्ष्मी अष्टोत्तर शतनामावली हिंदी में और साथ ही आप श्री लक्ष्मी अष्टोत्तर शतनामावली PDF को डाउनलोड भी कर सकते है।


श्री लक्ष्मी अष्टोत्तर शतनामावली

1. ओं प्रकृत्यै नमः ।

2. ओं विकृत्यै नमः ।

3. ओं विद्यायै नमः ।

4. ओं सर्वभूतहितप्रदायै नमः ।

5. ओं श्रद्धायै नमः ।

6. ओं विभूत्यै नमः ।

7. ओं सुरभ्यै नमः ।

8. ओं परमात्मिकायै नमः ।

9. ओं वाचे नमः ।

10.ओं पद्मालयायै नमः ।

11. ओं पद्मायै नमः ।

12. ओं शुचये नमः ।

13. ओं स्वाहायै नमः ।

14. ओं स्वधायै नमः ।

15. ओं सुधायै नमः ।

16. ओं धन्यायै नमः ।

17. ओं हिरण्मय्यै नमः ।

18. ओं लक्ष्म्यै नमः ।

19. ओं नित्यपुष्टायै नमः ।

20. ओं विभावर्यै नमः ।

21. ओं अदित्यै नमः ।

22. ओं दित्यै नमः ।

23. ओं दीप्तायै नमः ।

24. ओं वसुधायै नमः ।

25. ओं वसुधारिण्यै नमः ।

26. ओं कमलायै नमः ।

27. ओं कान्तायै नमः ।

28. ओं क्षमायै नमः । [कामाक्ष्यै]

29. ओं क्षीरोदसंभवायै नमः । [क्रोधसंभवायै]

30. ओं अनुग्रहपरायै नमः ।

31. ओं बुद्धये नमः ।

32. ओं अनघायै नमः ।

33. ओं हरिवल्लभायै नमः ।

34. ओं अशोकायै नमः ।

35. ओं अमृतायै नमः ।

36. ओं दीप्तायै नमः ।

37. ओं लोकशोकविनाशिन्यै नमः ।

38. ओं धर्मनिलयायै नमः ।

39. ओं करुणायै नमः ।

40. ओं लोकमात्रे नमः ।

41. ओं पद्मप्रियायै नमः ।

42. ओं पद्महस्तायै नमः ।

43. ओं पद्माक्ष्यै नमः ।

44. ओं पद्मसुन्दर्यै नमः ।

45. ओं पद्मोद्भवायै नमः ।

46. ओं पद्ममुख्यै नमः ।

47. ओं पद्मनाभप्रियायै नमः ।

48. ओं रमायै नमः ।

49. ओं पद्ममालाधरायै नमः ।

50. ओं देव्यै नमः ।

51. ओं पद्मिन्यै नमः ।

52. ओं पद्मगन्धिन्यै नमः ।

53. ओं पुण्यगन्धायै नमः ।

54. ओं सुप्रसन्नायै नमः ।

55. ओं प्रसादाभिमुख्यै नमः ।

56. ओं प्रभायै नमः ।

57. ओं चन्द्रवदनायै नमः ।

58. ओं चन्द्रायै नमः ।

59. ओं चन्द्रसहोदर्यै नमः ।

60. ओं चतुर्भुजायै नमः ।

61. ओं चन्द्ररूपायै नमः ।

62. ओं इन्दिरायै नमः ।

63. ओं इन्दुशीतलायै नमः ।

64. ओं आह्लादजनन्यै नमः ।

65. ओं पुष्ट्यै नमः ।

66. ओं शिवायै नमः ।

67. ओं शिवकर्यै नमः ।

68. ओं सत्यै नमः ।

69. ओं विमलायै नमः ।

70. ओं विश्वजनन्यै नमः ।

71. ओं तुष्ट्यै नमः ।

72. ओं दारिद्र्यनाशिन्यै नमः । 

73. ओं प्रीतिपुष्करिण्यै नमः ।

74. ओं शान्तायै नमः ।

75. ओं शुक्लमाल्याम्बरायै नमः ।

76. ओं श्रियै नमः ।

77. ओं भास्कर्यै नमः ।

78. ओं बिल्वनिलयायै नमः ।

79. ओं वरारोहायै नमः ।

80. ओं यशस्विन्यै नमः ।

81. ओं वसुन्धरायै नमः । 

82. ओं उदाराङ्गायै नमः ।

83. ओं हरिण्यै नमः ।

84. ओं हेममालिन्यै नमः ।

85. ओं धनधान्यकर्यै नमः ।

86. ओं सिद्धये नमः ।

87. ओं स्त्रैणसौम्यायै नमः ।

88. ओं शुभप्रदायै नमः ।

89. ओं नृपवेश्मगतानन्दायै नमः ।

90. ओं वरलक्ष्म्यै नमः । 

91. ओं वसुप्रदायै नमः ।

92. ओं शुभायै नमः ।

93. ओं हिरण्यप्राकारायै नमः ।

94. ओं समुद्रतनयायै नमः ।

95. ओं जयायै नमः ।

96. ओं मङ्गला देव्यै नमः ।

97. ओं विष्णुवक्षःस्थलस्थितायै नमः ।

98. ओं विष्णुपत्न्यै नमः ।

99. ओं प्रसन्नाक्ष्यै नमः ।

100. ओं नारायणसमाश्रितायै नमः ।

101. ओं दारिद्र्यध्वंसिन्यै नमः ।

102. ओं देव्यै नमः ।

103. ओं सर्वोपद्रववारिण्यै नमः ।

104. ओं नवदुर्गायै नमः ।

105. ओं महाकाल्यै नमः ।

106. ओं ब्रह्माविष्णुशिवात्मिकायै नमः ।

107. ओं त्रिकालज्ञानसम्पन्नायै नमः ।

108. ओं भुवनेश्वर्यै नमः ।

lakshmi ashtottara shatanamavali

श्री लक्ष्मी अष्टोत्तर शतनामावली PDF

श्री लक्ष्मी अष्टोत्तर शतनामावली PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here To Download

Read

विष्णु जी के १०८ नाम

लक्ष्मी जी के १०८ नाम

दुर्गा जी के १०८ नाम

श्री कृष्णा के १०८ नाम

श्री राम के १०८ नाम

माँ सरस्वती के १०८ नाम

माँ सीता के १०८ नाम

गणेश जी के १०८ नाम

हनुमान जी के १०८ नाम

Post a Comment

Previous Post Next Post