Header Ads

venkateshwara 108 names

आप के लिए पेश है श्री वेङ्कटेश्वर अष्टोत्तर शतनामावली हिंदी में और साथ ही आप श्री वेङ्कटेश्वर अष्टोत्तर शतनामावली PDF को डाउनलोड भी कर सकते है।


श्री वेङ्कटेश्वर अष्टोत्तर शतनामावली

1. ओं वेङ्कटेशाय नमः ।

2. ओं शेषाद्रिनिलयाय नमः ।

3. ओं वृषद्दृग्गोचराय नमः ।

4. ओं विष्णवे नमः ।

5. ओं सदञ्जनगिरीशाय नमः ।

6. ओं वृषाद्रिपतये नमः ।

7. ओं मेरुपुत्रगिरीशाय नमः ।

8. ओं सरःस्वामितटीजुषे नमः ।

9. ओं कुमाराकल्पसेव्याय नमः ।

10. ओं वज्रिदृग्विषयाय नमः ।

11. ओं सुवर्चलासुतन्यस्तसैनापत्यभराय नमः ।

12. ओं रामाय नमः ।

13. ओं पद्मनाभाय नमः ।

14. ओं सदावायुस्तुताय नमः ।

15. ओं त्यक्तवैकुण्ठलोकाय नमः ।

16. ओं गिरिकुञ्जविहारिणे नमः ।

17. ओं हरिचन्दनगोत्रेन्द्रस्वामिने नमः ।

18. ओं शङ्खराजन्यनेत्राब्जविषयाय नमः ।

19. ओं वसूपरिचरत्रात्रे नमः ।

20. ओं कृष्णाय नमः ।

21. ओं अब्धिकन्यापरिष्वक्तवक्षसे नमः ।

22. ओं वेङ्कटाय नमः ।

23. ओं सनकादिमहायोगिपूजिताय नमः ।

24. ओं देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने नमः ।

25. ओं श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय नमः ।

26. ओं शेषपर्वतरूपत्वप्रकाशनपराय नमः ।

27. ओं सानुस्थापिततार्क्ष्याय नमः ।

28. ओं तार्क्ष्याचलनिवासिने नमः ।

29. ओं मायागूढविमानाय नमः ।

30. ओं गरुडस्कन्धवासिने नमः ।

31. ओं अनन्तशिरसे नमः ।

32. ओं अनन्ताक्षाय नमः ।

33. ओं अनन्तचरणाय नमः ।

34. ओं श्रीशैलनिलयाय नमः ।

35. ओं दामोदराय नमः ।

36. ओं नीलमेघनिभाय नमः ।

37. ओं ब्रह्मादिदेवदुर्दर्शविश्वरूपाय नमः ।

38. ओं वैकुण्ठागतसद्धेमविमानान्तर्गताय नमः ।

39. ओं अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय नमः ।

40. ओं वासुदेवाय नमः ।

41. ओं हरये नमः ।

42. ओं तीर्थपञ्चकवासिने नमः ।

43. ओं वामदेवप्रियाय नमः ।

44. ओं जनकेष्टप्रदाय नमः ।

45. ओं मार्कण्डेयमहातीर्थजातपुण्यप्रदाय नमः । 

46. ओं वाक्पतिब्रह्मदात्रे नमः ।

47. ओं चन्द्रलावण्यदायिने नमः ।

48. ओं नारायणनगेशाय नमः ।

49. ओं ब्रह्मक्लुप्तोत्सवाय नमः ।

50. ओं शङ्खचक्रवरानम्रलसत्करतलाय नमः ।

51. ओं द्रवन्मृगमदासक्तविग्रहाय नमः ।

52. ओं केशवाय नमः ।

53. ओं नित्ययौवनमूर्तये नमः ।

54. ओं अर्थितार्थप्रदात्रे नमः ।

55. ओं विश्वतीर्थाघहारिणे नमः ।

56. ओं तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने नमः ।

57. ओं कुमारधारिकावासस्कन्दाभीष्टप्रदाय नमः ।

58. ओं जानुदघ्नसमुद्भूतपोत्रिणे नमः ।

59. ओं कूर्ममूर्तये नमः ।

60. ओं किन्नरद्वन्द्वशापान्तप्रदात्रे नमः ।

61. ओं विभवे नमः ।

62. ओं वैखानसमुनिश्रेष्ठपूजिताय नमः ।

63. ओं सिंहाचलनिवासाय नमः ।

64. ओं श्रीमन्नारायणाय नमः ।

65. ओं सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमः ।

66. ओं कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय नमः ।

67. ओं दुर्मेधःप्राणहर्त्रे नमः ।

68. ओं श्रीधराय नमः ।

69. ओं क्षत्रियान्तकरामाय नमः ।

70. ओं मत्स्यरूपाय नमः ।

71. ओं पाण्डवारिप्रहर्त्रे नमः ।

72. ओं श्रीकराय नमः ।

73. ओं उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये नमः ।

74. ओं रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने नमः ।

75. ओं लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे नमः ।

76. ओं शालग्रामनिवासाय नमः ।

77. ओं शुकदृग्गोचराय नमः ।

78. ओं नारायणार्थिताशेषजनदृग्विषयाय नमः ।

79. ओं मृगयारसिकाय नमः ।

80. ओं वृषभासुरहारिणे नमः ।

81. ओं अञ्जनागोत्रपतये नमः ।

82. ओं वृषभाचलवासिने नमः ।

83. ओं अञ्जनासुतदात्रे नमः ।

84. ओं माधवीयाघहारिणे नमः ।

85. ओं प्रियङ्गुप्रियभक्षाय नमः ।

86. ओं श्वेतकोलवराय नमः ।

87. ओं नीलधेनुपयोधारासेकदेहोद्भवाय नमः ।

88. ओं शङ्करप्रियमित्राय नमः ।

89. ओं चोलपुत्रप्रियाय नमः ।

90. ओं सुधर्मिणीसुचैतन्यप्रदात्रे नमः ।

91. ओं मधुघातिने नमः ।

92. ओं कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय नमः ।

93. ओं वराहाचलनाथाय नमः ।

94. ओं बलभद्राय नमः ।

95. ओं त्रिविक्रमाय नमः ।

96. ओं महते नमः ।

97. ओं हृषीकेशाय नमः ।

98. ओं अच्युताय नमः ।

99. ओं नीलाद्रिनिलयाय नमः ।

100. ओं क्षीराब्धिनाथाय नमः ।

101. ओं वैकुण्ठाचलवासिने नमः ।

102. ओं मुकुन्दाय नमः ।

103. ओं अनन्ताय नमः ।

104. ओं विरिञ्चाभ्यर्थितानीतसौम्यरूपाय नमः ।

105. ओं सुवर्णमुखरीस्नातमनुजाभीष्टदायिने नमः ।

106. ओं हलायुधजगत्तीर्थसमस्तफलदायिने नमः ।

107. ओं गोविन्दाय नमः ।

108. ओं श्रीनिवासाय नमः ।

venkateshwara ashtottara shatanamavali


श्री वेङ्कटेश्वर अष्टोत्तर शतनामावली PDF

श्री वेङ्कटेश्वर अष्टोत्तर शतनामावली PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here To Download

Read

विष्णु जी के १०८ नाम

लक्ष्मी जी के १०८ नाम

दुर्गा जी के १०८ नाम

श्री कृष्णा के १०८ नाम

श्री राम के १०८ नाम

माँ सरस्वती के १०८ नाम

माँ सीता के १०८ नाम

गणेश जी के १०८ नाम

हनुमान जी के १०८ नाम

Post a Comment

Previous Post Next Post