Header Ads

Sri Bala Tripura Sundari 108 names

आप के लिए पेश है श्री बाला त्रिपुरसुन्दरी अष्टोत्तर शतनामावली और साथ ही आप श्री बाला त्रिपुरसुन्दरी अष्टोत्तर शतनामावली PDF को डाउनलोड भी कर सकते है।


श्री बाला त्रिपुरसुन्दरी अष्टोत्तर शतनामावली 

1. ओं सर्वेश्यै नमः ।

2. ओं सर्वमातृकायै नमः ।

3. ओं अनङ्गभुवनेश्वर्यै नमः ।

4. ओं मुनिध्येयायै नमः ।

5. ओं परब्रह्मस्वरूपिण्यै नमः ।

6. ओं चतुर्भुजायै नमः ।

7. ओं चन्द्रचूडायै नमः ।

8. ओं पुराण्यै नमः ।

9. ओं शिवायै नमः ।

10. ओं सुलभायै नमः ।

11. ओं दुर्लभायै नमः ।

12. ओं लक्ष्म्यै नमः ।

13. ओं श्रीपुरभैरव्यै नमः ।

14. ओं त्रिकोणमध्यनिलयायै नमः ।

15. ओं षट्कोणपुरवासिन्यै नमः ।

16. ओं नवकोणपुरावासायै नमः ।

17. ओं बिन्दुस्थलसमन्वितायै नमः ।

18. ओं अघोरायै नमः ।

19. ओं कल्याण्यै नमः ।

20. ओं त्रिपुरायै नमः ।

21. ओं बालायै नमः ।

22. ओं मायायै नमः ।

23. ओं त्रिपुरसुन्दर्यै नमः ।

24. ओं सुन्दर्यै नमः ।

25. ओं सौभाग्यवत्यै नमः ।

26. ओं क्लीङ्कार्यै नमः ।

27. ओं सर्वमङ्गलायै नमः ।

28. ओं ह्रीङ्कार्यै नमः ।

29. ओं स्कन्दजनन्यै नमः ।

30. ओं परायै नमः ।

31. ओं पञ्चदशाक्षर्यै नमः ।

32. ओं त्रिलोक्यै नमः ।

33. ओं मोहनायै नमः ।

34. ओं अधीशायै नमः ।

35. ओं सर्वेश्यै नमः ।

36. ओं सर्वरूपिण्यै नमः ।

37. ओं सर्वसङ्क्षोभिण्यै नमः ।

38. ओं पूर्णायै नमः ।

39. ओं नवमुद्रेश्वर्यै नमः ।

40. ओं शिवायै नमः ।

41. ओं अनङ्गकुसुमायै नमः ।

42. ओं ख्यातायै नमः ।

43. ओं मन्त्रितपदायै नमः ।

44. ओं भामिन्यै नमः ।

45. ओं भवरूपिण्यै नमः ।

46. ओं एतस्यै नमः ।

47. ओं सङ्कर्षिण्यै नमः ।

48. ओं धात्र्यै नमः ।

49. ओं पञ्चाशद्वर्णरूपिण्यै नमः ।

50. ओं षोढान्यासमहाभूषायै नमः ।

51. ओं कामाक्ष्यै नमः ।

52. ओं दशमातृकायै नमः ।

53. ओं आधारशक्त्यै नमः ।

54. ओं अरुणायै नमः ।

55. ओं नित्यायै नमः ।

56. ओं नित्यक्लिन्नायै नमः ।

57. ओं अमृतोद्भवायै नमः ।

58. ओं विशुद्धस्थलसंस्थितायै नमः ।

59. ओं अष्टत्रिंशत्कलामूर्त्यै नमः ।

60. ओं सुषुम्नायै नमः ।

61. ओं चारुमध्यमायै नमः ।

62. ओं योगीश्वर्यै नमः ।

63. ओं सौगन्धिन्यै नमः ।

64. ओं आगमरूपिण्यै नमः ।

65. ओं ओङ्कारादये नमः ।

66. ओं महाविद्यायै नमः ।

67. ओं महाप्रणवरूपिण्यै नमः ।

68. ओं भूतेश्वर्यै नमः ।

69. ओं भूतमय्यै नमः ।

70. ओं विष्णुस्वस्रे नमः ।

71. ओं देवमात्रे नमः ।

72. ओं सर्वसम्पत्प्रदायिन्यै नमः ।

73. ओं आधारायै नमः ।

74. ओं हितपत्नीकायै नमः ।

75. ओं स्वाधिष्ठानसमाश्रयायै नमः ।

76. ओं आज्ञायै नमः ।

77. ओं पद्मासनासीनायै नमः ।

78. ओं उमायै नमः ।

79. ओं कात्यायन्यै नमः ।

80. ओं सरिद्वेण्यै नमः ।

81. ओं मन्त्रिण्यै नमः ।

82. ओं मन्त्ररूपिण्यै नमः ।

83. ओं तत्त्वत्रय्यै नमः ।

84. ओं तत्त्वमय्यै नमः ।

85. ओं सिद्धायै नमः ।

86. ओं त्रिपुरवासिन्यै नमः ।

87. ओं श्रियै नमः ।

88. ओं मत्यै नमः ।

89. ओं महादेव्यै नमः ।

90. ओं कौलिन्यै नमः ।

91. ओं परदेवतायै नमः ।

92. ओं कैवल्यरेखायै नमः ।

93. ओं वशिन्यै नमः ।

94. ओं मोहिन्यै नमः ।

95. ओं परमायै नमः ।

96. ओं आनन्दायै नमः ।

97. ओं कामेश्यै नमः ।

98. ओं तरुण्यै नमः ।

99. ओं कलायै नमः ।

100. ओं कलावत्यै नमः ।

101. ओं भगवत्यै नमः ।

102. ओं पद्मरागकिरीटिन्यै नमः ।

103. ओं जप्यायै नमः ।

104. ओं स्तव्यायै नमः ।

105. ओं श्रुत्यै नमः ।

106. ओं शास्त्र्यै नमः ।

107. ओं महाशास्त्र्यै नमः ।

108. ओं शिखण्डिन्यै नमः ।

sri bala tripura sundari ashtottara shatanamavali

श्री बाला त्रिपुरसुन्दरी अष्टोत्तर शतनामावली PDF

श्री बाला त्रिपुरसुन्दरी अष्टोत्तर शतनामावली PDF को डाउनलोड करने के लिए निचे दिए हुए लिंक पर क्लिक करे।

Click Here to Download

Read

विष्णु जी के १०८ नाम

लक्ष्मी जी के १०८ नाम

दुर्गा जी के १०८ नाम

श्री कृष्णा के १०८ नाम

श्री राम के १०८ नाम

माँ सरस्वती के १०८ नाम

माँ सीता के १०८ नाम

गणेश जी के १०८ नाम

हनुमान जी के १०८ नाम

Post a Comment

Previous Post Next Post